Declension table of ?dīptalocana

Deva

MasculineSingularDualPlural
Nominativedīptalocanaḥ dīptalocanau dīptalocanāḥ
Vocativedīptalocana dīptalocanau dīptalocanāḥ
Accusativedīptalocanam dīptalocanau dīptalocanān
Instrumentaldīptalocanena dīptalocanābhyām dīptalocanaiḥ dīptalocanebhiḥ
Dativedīptalocanāya dīptalocanābhyām dīptalocanebhyaḥ
Ablativedīptalocanāt dīptalocanābhyām dīptalocanebhyaḥ
Genitivedīptalocanasya dīptalocanayoḥ dīptalocanānām
Locativedīptalocane dīptalocanayoḥ dīptalocaneṣu

Compound dīptalocana -

Adverb -dīptalocanam -dīptalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria