Declension table of ?dīptakiraṇā

Deva

FeminineSingularDualPlural
Nominativedīptakiraṇā dīptakiraṇe dīptakiraṇāḥ
Vocativedīptakiraṇe dīptakiraṇe dīptakiraṇāḥ
Accusativedīptakiraṇām dīptakiraṇe dīptakiraṇāḥ
Instrumentaldīptakiraṇayā dīptakiraṇābhyām dīptakiraṇābhiḥ
Dativedīptakiraṇāyai dīptakiraṇābhyām dīptakiraṇābhyaḥ
Ablativedīptakiraṇāyāḥ dīptakiraṇābhyām dīptakiraṇābhyaḥ
Genitivedīptakiraṇāyāḥ dīptakiraṇayoḥ dīptakiraṇānām
Locativedīptakiraṇāyām dīptakiraṇayoḥ dīptakiraṇāsu

Adverb -dīptakiraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria