Declension table of ?dīptaketu

Deva

MasculineSingularDualPlural
Nominativedīptaketuḥ dīptaketū dīptaketavaḥ
Vocativedīptaketo dīptaketū dīptaketavaḥ
Accusativedīptaketum dīptaketū dīptaketūn
Instrumentaldīptaketunā dīptaketubhyām dīptaketubhiḥ
Dativedīptaketave dīptaketubhyām dīptaketubhyaḥ
Ablativedīptaketoḥ dīptaketubhyām dīptaketubhyaḥ
Genitivedīptaketoḥ dīptaketvoḥ dīptaketūnām
Locativedīptaketau dīptaketvoḥ dīptaketuṣu

Compound dīptaketu -

Adverb -dīptaketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria