Declension table of ?dīptaka

Deva

NeuterSingularDualPlural
Nominativedīptakam dīptake dīptakāni
Vocativedīptaka dīptake dīptakāni
Accusativedīptakam dīptake dīptakāni
Instrumentaldīptakena dīptakābhyām dīptakaiḥ
Dativedīptakāya dīptakābhyām dīptakebhyaḥ
Ablativedīptakāt dīptakābhyām dīptakebhyaḥ
Genitivedīptakasya dīptakayoḥ dīptakānām
Locativedīptake dīptakayoḥ dīptakeṣu

Compound dīptaka -

Adverb -dīptakam -dīptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria