Declension table of ?dīptātman

Deva

MasculineSingularDualPlural
Nominativedīptātmā dīptātmānau dīptātmānaḥ
Vocativedīptātman dīptātmānau dīptātmānaḥ
Accusativedīptātmānam dīptātmānau dīptātmanaḥ
Instrumentaldīptātmanā dīptātmabhyām dīptātmabhiḥ
Dativedīptātmane dīptātmabhyām dīptātmabhyaḥ
Ablativedīptātmanaḥ dīptātmabhyām dīptātmabhyaḥ
Genitivedīptātmanaḥ dīptātmanoḥ dīptātmanām
Locativedīptātmani dīptātmanoḥ dīptātmasu

Compound dīptātma -

Adverb -dīptātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria