Declension table of ?dīptāsya

Deva

NeuterSingularDualPlural
Nominativedīptāsyam dīptāsye dīptāsyāni
Vocativedīptāsya dīptāsye dīptāsyāni
Accusativedīptāsyam dīptāsye dīptāsyāni
Instrumentaldīptāsyena dīptāsyābhyām dīptāsyaiḥ
Dativedīptāsyāya dīptāsyābhyām dīptāsyebhyaḥ
Ablativedīptāsyāt dīptāsyābhyām dīptāsyebhyaḥ
Genitivedīptāsyasya dīptāsyayoḥ dīptāsyānām
Locativedīptāsye dīptāsyayoḥ dīptāsyeṣu

Compound dīptāsya -

Adverb -dīptāsyam -dīptāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria