Declension table of ?dīptāsya

Deva

MasculineSingularDualPlural
Nominativedīptāsyaḥ dīptāsyau dīptāsyāḥ
Vocativedīptāsya dīptāsyau dīptāsyāḥ
Accusativedīptāsyam dīptāsyau dīptāsyān
Instrumentaldīptāsyena dīptāsyābhyām dīptāsyaiḥ dīptāsyebhiḥ
Dativedīptāsyāya dīptāsyābhyām dīptāsyebhyaḥ
Ablativedīptāsyāt dīptāsyābhyām dīptāsyebhyaḥ
Genitivedīptāsyasya dīptāsyayoḥ dīptāsyānām
Locativedīptāsye dīptāsyayoḥ dīptāsyeṣu

Compound dīptāsya -

Adverb -dīptāsyam -dīptāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria