Declension table of dīptākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīptākṣam | dīptākṣe | dīptākṣāṇi |
Vocative | dīptākṣa | dīptākṣe | dīptākṣāṇi |
Accusative | dīptākṣam | dīptākṣe | dīptākṣāṇi |
Instrumental | dīptākṣeṇa | dīptākṣābhyām | dīptākṣaiḥ |
Dative | dīptākṣāya | dīptākṣābhyām | dīptākṣebhyaḥ |
Ablative | dīptākṣāt | dīptākṣābhyām | dīptākṣebhyaḥ |
Genitive | dīptākṣasya | dīptākṣayoḥ | dīptākṣāṇām |
Locative | dīptākṣe | dīptākṣayoḥ | dīptākṣeṣu |