Declension table of ?dīptākṣa

Deva

NeuterSingularDualPlural
Nominativedīptākṣam dīptākṣe dīptākṣāṇi
Vocativedīptākṣa dīptākṣe dīptākṣāṇi
Accusativedīptākṣam dīptākṣe dīptākṣāṇi
Instrumentaldīptākṣeṇa dīptākṣābhyām dīptākṣaiḥ
Dativedīptākṣāya dīptākṣābhyām dīptākṣebhyaḥ
Ablativedīptākṣāt dīptākṣābhyām dīptākṣebhyaḥ
Genitivedīptākṣasya dīptākṣayoḥ dīptākṣāṇām
Locativedīptākṣe dīptākṣayoḥ dīptākṣeṣu

Compound dīptākṣa -

Adverb -dīptākṣam -dīptākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria