Declension table of ?dīptākṣa

Deva

MasculineSingularDualPlural
Nominativedīptākṣaḥ dīptākṣau dīptākṣāḥ
Vocativedīptākṣa dīptākṣau dīptākṣāḥ
Accusativedīptākṣam dīptākṣau dīptākṣān
Instrumentaldīptākṣeṇa dīptākṣābhyām dīptākṣaiḥ dīptākṣebhiḥ
Dativedīptākṣāya dīptākṣābhyām dīptākṣebhyaḥ
Ablativedīptākṣāt dīptākṣābhyām dīptākṣebhyaḥ
Genitivedīptākṣasya dīptākṣayoḥ dīptākṣāṇām
Locativedīptākṣe dīptākṣayoḥ dīptākṣeṣu

Compound dīptākṣa -

Adverb -dīptākṣam -dīptākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria