Declension table of ?dīptāgnitā

Deva

FeminineSingularDualPlural
Nominativedīptāgnitā dīptāgnite dīptāgnitāḥ
Vocativedīptāgnite dīptāgnite dīptāgnitāḥ
Accusativedīptāgnitām dīptāgnite dīptāgnitāḥ
Instrumentaldīptāgnitayā dīptāgnitābhyām dīptāgnitābhiḥ
Dativedīptāgnitāyai dīptāgnitābhyām dīptāgnitābhyaḥ
Ablativedīptāgnitāyāḥ dīptāgnitābhyām dīptāgnitābhyaḥ
Genitivedīptāgnitāyāḥ dīptāgnitayoḥ dīptāgnitānām
Locativedīptāgnitāyām dīptāgnitayoḥ dīptāgnitāsu

Adverb -dīptāgnitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria