Declension table of ?dīptāṅga

Deva

MasculineSingularDualPlural
Nominativedīptāṅgaḥ dīptāṅgau dīptāṅgāḥ
Vocativedīptāṅga dīptāṅgau dīptāṅgāḥ
Accusativedīptāṅgam dīptāṅgau dīptāṅgān
Instrumentaldīptāṅgena dīptāṅgābhyām dīptāṅgaiḥ dīptāṅgebhiḥ
Dativedīptāṅgāya dīptāṅgābhyām dīptāṅgebhyaḥ
Ablativedīptāṅgāt dīptāṅgābhyām dīptāṅgebhyaḥ
Genitivedīptāṅgasya dīptāṅgayoḥ dīptāṅgānām
Locativedīptāṅge dīptāṅgayoḥ dīptāṅgeṣu

Compound dīptāṅga -

Adverb -dīptāṅgam -dīptāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria