Declension table of ?dīptāṃśu

Deva

MasculineSingularDualPlural
Nominativedīptāṃśuḥ dīptāṃśū dīptāṃśavaḥ
Vocativedīptāṃśo dīptāṃśū dīptāṃśavaḥ
Accusativedīptāṃśum dīptāṃśū dīptāṃśūn
Instrumentaldīptāṃśunā dīptāṃśubhyām dīptāṃśubhiḥ
Dativedīptāṃśave dīptāṃśubhyām dīptāṃśubhyaḥ
Ablativedīptāṃśoḥ dīptāṃśubhyām dīptāṃśubhyaḥ
Genitivedīptāṃśoḥ dīptāṃśvoḥ dīptāṃśūnām
Locativedīptāṃśau dīptāṃśvoḥ dīptāṃśuṣu

Compound dīptāṃśu -

Adverb -dīptāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria