Declension table of dīpta

Deva

NeuterSingularDualPlural
Nominativedīptam dīpte dīptāni
Vocativedīpta dīpte dīptāni
Accusativedīptam dīpte dīptāni
Instrumentaldīptena dīptābhyām dīptaiḥ
Dativedīptāya dīptābhyām dīptebhyaḥ
Ablativedīptāt dīptābhyām dīptebhyaḥ
Genitivedīptasya dīptayoḥ dīptānām
Locativedīpte dīptayoḥ dīpteṣu

Compound dīpta -

Adverb -dīptam -dīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria