Declension table of ?dīpotsava

Deva

MasculineSingularDualPlural
Nominativedīpotsavaḥ dīpotsavau dīpotsavāḥ
Vocativedīpotsava dīpotsavau dīpotsavāḥ
Accusativedīpotsavam dīpotsavau dīpotsavān
Instrumentaldīpotsavena dīpotsavābhyām dīpotsavaiḥ dīpotsavebhiḥ
Dativedīpotsavāya dīpotsavābhyām dīpotsavebhyaḥ
Ablativedīpotsavāt dīpotsavābhyām dīpotsavebhyaḥ
Genitivedīpotsavasya dīpotsavayoḥ dīpotsavānām
Locativedīpotsave dīpotsavayoḥ dīpotsaveṣu

Compound dīpotsava -

Adverb -dīpotsavam -dīpotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria