Declension table of ?dīpocchiṣṭa

Deva

NeuterSingularDualPlural
Nominativedīpocchiṣṭam dīpocchiṣṭe dīpocchiṣṭāni
Vocativedīpocchiṣṭa dīpocchiṣṭe dīpocchiṣṭāni
Accusativedīpocchiṣṭam dīpocchiṣṭe dīpocchiṣṭāni
Instrumentaldīpocchiṣṭena dīpocchiṣṭābhyām dīpocchiṣṭaiḥ
Dativedīpocchiṣṭāya dīpocchiṣṭābhyām dīpocchiṣṭebhyaḥ
Ablativedīpocchiṣṭāt dīpocchiṣṭābhyām dīpocchiṣṭebhyaḥ
Genitivedīpocchiṣṭasya dīpocchiṣṭayoḥ dīpocchiṣṭānām
Locativedīpocchiṣṭe dīpocchiṣṭayoḥ dīpocchiṣṭeṣu

Compound dīpocchiṣṭa -

Adverb -dīpocchiṣṭam -dīpocchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria