Declension table of dīpocchiṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīpocchiṣṭam | dīpocchiṣṭe | dīpocchiṣṭāni |
Vocative | dīpocchiṣṭa | dīpocchiṣṭe | dīpocchiṣṭāni |
Accusative | dīpocchiṣṭam | dīpocchiṣṭe | dīpocchiṣṭāni |
Instrumental | dīpocchiṣṭena | dīpocchiṣṭābhyām | dīpocchiṣṭaiḥ |
Dative | dīpocchiṣṭāya | dīpocchiṣṭābhyām | dīpocchiṣṭebhyaḥ |
Ablative | dīpocchiṣṭāt | dīpocchiṣṭābhyām | dīpocchiṣṭebhyaḥ |
Genitive | dīpocchiṣṭasya | dīpocchiṣṭayoḥ | dīpocchiṣṭānām |
Locative | dīpocchiṣṭe | dīpocchiṣṭayoḥ | dīpocchiṣṭeṣu |