Declension table of dīpita

Deva

NeuterSingularDualPlural
Nominativedīpitam dīpite dīpitāni
Vocativedīpita dīpite dīpitāni
Accusativedīpitam dīpite dīpitāni
Instrumentaldīpitena dīpitābhyām dīpitaiḥ
Dativedīpitāya dīpitābhyām dīpitebhyaḥ
Ablativedīpitāt dīpitābhyām dīpitebhyaḥ
Genitivedīpitasya dīpitayoḥ dīpitānām
Locativedīpite dīpitayoḥ dīpiteṣu

Compound dīpita -

Adverb -dīpitam -dīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria