Declension table of ?dīpinī

Deva

FeminineSingularDualPlural
Nominativedīpinī dīpinyau dīpinyaḥ
Vocativedīpini dīpinyau dīpinyaḥ
Accusativedīpinīm dīpinyau dīpinīḥ
Instrumentaldīpinyā dīpinībhyām dīpinībhiḥ
Dativedīpinyai dīpinībhyām dīpinībhyaḥ
Ablativedīpinyāḥ dīpinībhyām dīpinībhyaḥ
Genitivedīpinyāḥ dīpinyoḥ dīpinīnām
Locativedīpinyām dīpinyoḥ dīpinīṣu

Compound dīpini - dīpinī -

Adverb -dīpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria