Declension table of ?dīpikāvivaraṇa

Deva

NeuterSingularDualPlural
Nominativedīpikāvivaraṇam dīpikāvivaraṇe dīpikāvivaraṇāni
Vocativedīpikāvivaraṇa dīpikāvivaraṇe dīpikāvivaraṇāni
Accusativedīpikāvivaraṇam dīpikāvivaraṇe dīpikāvivaraṇāni
Instrumentaldīpikāvivaraṇena dīpikāvivaraṇābhyām dīpikāvivaraṇaiḥ
Dativedīpikāvivaraṇāya dīpikāvivaraṇābhyām dīpikāvivaraṇebhyaḥ
Ablativedīpikāvivaraṇāt dīpikāvivaraṇābhyām dīpikāvivaraṇebhyaḥ
Genitivedīpikāvivaraṇasya dīpikāvivaraṇayoḥ dīpikāvivaraṇānām
Locativedīpikāvivaraṇe dīpikāvivaraṇayoḥ dīpikāvivaraṇeṣu

Compound dīpikāvivaraṇa -

Adverb -dīpikāvivaraṇam -dīpikāvivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria