Declension table of ?dīpaśrāddhavidhi

Deva

MasculineSingularDualPlural
Nominativedīpaśrāddhavidhiḥ dīpaśrāddhavidhī dīpaśrāddhavidhayaḥ
Vocativedīpaśrāddhavidhe dīpaśrāddhavidhī dīpaśrāddhavidhayaḥ
Accusativedīpaśrāddhavidhim dīpaśrāddhavidhī dīpaśrāddhavidhīn
Instrumentaldīpaśrāddhavidhinā dīpaśrāddhavidhibhyām dīpaśrāddhavidhibhiḥ
Dativedīpaśrāddhavidhaye dīpaśrāddhavidhibhyām dīpaśrāddhavidhibhyaḥ
Ablativedīpaśrāddhavidheḥ dīpaśrāddhavidhibhyām dīpaśrāddhavidhibhyaḥ
Genitivedīpaśrāddhavidheḥ dīpaśrāddhavidhyoḥ dīpaśrāddhavidhīnām
Locativedīpaśrāddhavidhau dīpaśrāddhavidhyoḥ dīpaśrāddhavidhiṣu

Compound dīpaśrāddhavidhi -

Adverb -dīpaśrāddhavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria