Declension table of ?dīpaśikhopaniṣad

Deva

FeminineSingularDualPlural
Nominativedīpaśikhopaniṣat dīpaśikhopaniṣadau dīpaśikhopaniṣadaḥ
Vocativedīpaśikhopaniṣat dīpaśikhopaniṣadau dīpaśikhopaniṣadaḥ
Accusativedīpaśikhopaniṣadam dīpaśikhopaniṣadau dīpaśikhopaniṣadaḥ
Instrumentaldīpaśikhopaniṣadā dīpaśikhopaniṣadbhyām dīpaśikhopaniṣadbhiḥ
Dativedīpaśikhopaniṣade dīpaśikhopaniṣadbhyām dīpaśikhopaniṣadbhyaḥ
Ablativedīpaśikhopaniṣadaḥ dīpaśikhopaniṣadbhyām dīpaśikhopaniṣadbhyaḥ
Genitivedīpaśikhopaniṣadaḥ dīpaśikhopaniṣadoḥ dīpaśikhopaniṣadām
Locativedīpaśikhopaniṣadi dīpaśikhopaniṣadoḥ dīpaśikhopaniṣatsu

Compound dīpaśikhopaniṣat -

Adverb -dīpaśikhopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria