Declension table of dīpaśatruDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīpaśatruḥ | dīpaśatrū | dīpaśatravaḥ |
Vocative | dīpaśatro | dīpaśatrū | dīpaśatravaḥ |
Accusative | dīpaśatrum | dīpaśatrū | dīpaśatrūn |
Instrumental | dīpaśatruṇā | dīpaśatrubhyām | dīpaśatrubhiḥ |
Dative | dīpaśatrave | dīpaśatrubhyām | dīpaśatrubhyaḥ |
Ablative | dīpaśatroḥ | dīpaśatrubhyām | dīpaśatrubhyaḥ |
Genitive | dīpaśatroḥ | dīpaśatrvoḥ | dīpaśatrūṇām |
Locative | dīpaśatrau | dīpaśatrvoḥ | dīpaśatruṣu |