Declension table of ?dīpayatā

Deva

FeminineSingularDualPlural
Nominativedīpayatā dīpayate dīpayatāḥ
Vocativedīpayate dīpayate dīpayatāḥ
Accusativedīpayatām dīpayate dīpayatāḥ
Instrumentaldīpayatayā dīpayatābhyām dīpayatābhiḥ
Dativedīpayatāyai dīpayatābhyām dīpayatābhyaḥ
Ablativedīpayatāyāḥ dīpayatābhyām dīpayatābhyaḥ
Genitivedīpayatāyāḥ dīpayatayoḥ dīpayatānām
Locativedīpayatāyām dīpayatayoḥ dīpayatāsu

Adverb -dīpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria