Declension table of ?dīpayat

Deva

NeuterSingularDualPlural
Nominativedīpayat dīpayantī dīpayatī dīpayanti
Vocativedīpayat dīpayantī dīpayatī dīpayanti
Accusativedīpayat dīpayantī dīpayatī dīpayanti
Instrumentaldīpayatā dīpayadbhyām dīpayadbhiḥ
Dativedīpayate dīpayadbhyām dīpayadbhyaḥ
Ablativedīpayataḥ dīpayadbhyām dīpayadbhyaḥ
Genitivedīpayataḥ dīpayatoḥ dīpayatām
Locativedīpayati dīpayatoḥ dīpayatsu

Adverb -dīpayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria