Declension table of ?dīpavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativedīpavyākaraṇam dīpavyākaraṇe dīpavyākaraṇāni
Vocativedīpavyākaraṇa dīpavyākaraṇe dīpavyākaraṇāni
Accusativedīpavyākaraṇam dīpavyākaraṇe dīpavyākaraṇāni
Instrumentaldīpavyākaraṇena dīpavyākaraṇābhyām dīpavyākaraṇaiḥ
Dativedīpavyākaraṇāya dīpavyākaraṇābhyām dīpavyākaraṇebhyaḥ
Ablativedīpavyākaraṇāt dīpavyākaraṇābhyām dīpavyākaraṇebhyaḥ
Genitivedīpavyākaraṇasya dīpavyākaraṇayoḥ dīpavyākaraṇānām
Locativedīpavyākaraṇe dīpavyākaraṇayoḥ dīpavyākaraṇeṣu

Compound dīpavyākaraṇa -

Adverb -dīpavyākaraṇam -dīpavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria