Declension table of ?dīpavarti

Deva

FeminineSingularDualPlural
Nominativedīpavartiḥ dīpavartī dīpavartayaḥ
Vocativedīpavarte dīpavartī dīpavartayaḥ
Accusativedīpavartim dīpavartī dīpavartīḥ
Instrumentaldīpavartyā dīpavartibhyām dīpavartibhiḥ
Dativedīpavartyai dīpavartaye dīpavartibhyām dīpavartibhyaḥ
Ablativedīpavartyāḥ dīpavarteḥ dīpavartibhyām dīpavartibhyaḥ
Genitivedīpavartyāḥ dīpavarteḥ dīpavartyoḥ dīpavartīnām
Locativedīpavartyām dīpavartau dīpavartyoḥ dīpavartiṣu

Compound dīpavarti -

Adverb -dīpavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria