Declension table of ?dīpasāra

Deva

MasculineSingularDualPlural
Nominativedīpasāraḥ dīpasārau dīpasārāḥ
Vocativedīpasāra dīpasārau dīpasārāḥ
Accusativedīpasāram dīpasārau dīpasārān
Instrumentaldīpasāreṇa dīpasārābhyām dīpasāraiḥ dīpasārebhiḥ
Dativedīpasārāya dīpasārābhyām dīpasārebhyaḥ
Ablativedīpasārāt dīpasārābhyām dīpasārebhyaḥ
Genitivedīpasārasya dīpasārayoḥ dīpasārāṇām
Locativedīpasāre dīpasārayoḥ dīpasāreṣu

Compound dīpasāra -

Adverb -dīpasāram -dīpasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria