Declension table of ?dīpapūjā

Deva

FeminineSingularDualPlural
Nominativedīpapūjā dīpapūje dīpapūjāḥ
Vocativedīpapūje dīpapūje dīpapūjāḥ
Accusativedīpapūjām dīpapūje dīpapūjāḥ
Instrumentaldīpapūjayā dīpapūjābhyām dīpapūjābhiḥ
Dativedīpapūjāyai dīpapūjābhyām dīpapūjābhyaḥ
Ablativedīpapūjāyāḥ dīpapūjābhyām dīpapūjābhyaḥ
Genitivedīpapūjāyāḥ dīpapūjayoḥ dīpapūjānām
Locativedīpapūjāyām dīpapūjayoḥ dīpapūjāsu

Adverb -dīpapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria