Declension table of ?dīpapuṣpa

Deva

MasculineSingularDualPlural
Nominativedīpapuṣpaḥ dīpapuṣpau dīpapuṣpāḥ
Vocativedīpapuṣpa dīpapuṣpau dīpapuṣpāḥ
Accusativedīpapuṣpam dīpapuṣpau dīpapuṣpān
Instrumentaldīpapuṣpeṇa dīpapuṣpābhyām dīpapuṣpaiḥ dīpapuṣpebhiḥ
Dativedīpapuṣpāya dīpapuṣpābhyām dīpapuṣpebhyaḥ
Ablativedīpapuṣpāt dīpapuṣpābhyām dīpapuṣpebhyaḥ
Genitivedīpapuṣpasya dīpapuṣpayoḥ dīpapuṣpāṇām
Locativedīpapuṣpe dīpapuṣpayoḥ dīpapuṣpeṣu

Compound dīpapuṣpa -

Adverb -dīpapuṣpam -dīpapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria