Declension table of ?dīpapādapa

Deva

MasculineSingularDualPlural
Nominativedīpapādapaḥ dīpapādapau dīpapādapāḥ
Vocativedīpapādapa dīpapādapau dīpapādapāḥ
Accusativedīpapādapam dīpapādapau dīpapādapān
Instrumentaldīpapādapena dīpapādapābhyām dīpapādapaiḥ dīpapādapebhiḥ
Dativedīpapādapāya dīpapādapābhyām dīpapādapebhyaḥ
Ablativedīpapādapāt dīpapādapābhyām dīpapādapebhyaḥ
Genitivedīpapādapasya dīpapādapayoḥ dīpapādapānām
Locativedīpapādape dīpapādapayoḥ dīpapādapeṣu

Compound dīpapādapa -

Adverb -dīpapādapam -dīpapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria