Declension table of dīpana

Deva

NeuterSingularDualPlural
Nominativedīpanam dīpane dīpanāni
Vocativedīpana dīpane dīpanāni
Accusativedīpanam dīpane dīpanāni
Instrumentaldīpanena dīpanābhyām dīpanaiḥ
Dativedīpanāya dīpanābhyām dīpanebhyaḥ
Ablativedīpanāt dīpanābhyām dīpanebhyaḥ
Genitivedīpanasya dīpanayoḥ dīpanānām
Locativedīpane dīpanayoḥ dīpaneṣu

Compound dīpana -

Adverb -dīpanam -dīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria