Declension table of dīpamālikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīpamālikā | dīpamālike | dīpamālikāḥ |
Vocative | dīpamālike | dīpamālike | dīpamālikāḥ |
Accusative | dīpamālikām | dīpamālike | dīpamālikāḥ |
Instrumental | dīpamālikayā | dīpamālikābhyām | dīpamālikābhiḥ |
Dative | dīpamālikāyai | dīpamālikābhyām | dīpamālikābhyaḥ |
Ablative | dīpamālikāyāḥ | dīpamālikābhyām | dīpamālikābhyaḥ |
Genitive | dīpamālikāyāḥ | dīpamālikayoḥ | dīpamālikānām |
Locative | dīpamālikāyām | dīpamālikayoḥ | dīpamālikāsu |