Declension table of ?dīpakiṭṭa

Deva

NeuterSingularDualPlural
Nominativedīpakiṭṭam dīpakiṭṭe dīpakiṭṭāni
Vocativedīpakiṭṭa dīpakiṭṭe dīpakiṭṭāni
Accusativedīpakiṭṭam dīpakiṭṭe dīpakiṭṭāni
Instrumentaldīpakiṭṭena dīpakiṭṭābhyām dīpakiṭṭaiḥ
Dativedīpakiṭṭāya dīpakiṭṭābhyām dīpakiṭṭebhyaḥ
Ablativedīpakiṭṭāt dīpakiṭṭābhyām dīpakiṭṭebhyaḥ
Genitivedīpakiṭṭasya dīpakiṭṭayoḥ dīpakiṭṭānām
Locativedīpakiṭṭe dīpakiṭṭayoḥ dīpakiṭṭeṣu

Compound dīpakiṭṭa -

Adverb -dīpakiṭṭam -dīpakiṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria