Declension table of ?dīpakavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativedīpakavyākaraṇam dīpakavyākaraṇe dīpakavyākaraṇāni
Vocativedīpakavyākaraṇa dīpakavyākaraṇe dīpakavyākaraṇāni
Accusativedīpakavyākaraṇam dīpakavyākaraṇe dīpakavyākaraṇāni
Instrumentaldīpakavyākaraṇena dīpakavyākaraṇābhyām dīpakavyākaraṇaiḥ
Dativedīpakavyākaraṇāya dīpakavyākaraṇābhyām dīpakavyākaraṇebhyaḥ
Ablativedīpakavyākaraṇāt dīpakavyākaraṇābhyām dīpakavyākaraṇebhyaḥ
Genitivedīpakavyākaraṇasya dīpakavyākaraṇayoḥ dīpakavyākaraṇānām
Locativedīpakavyākaraṇe dīpakavyākaraṇayoḥ dīpakavyākaraṇeṣu

Compound dīpakavyākaraṇa -

Adverb -dīpakavyākaraṇam -dīpakavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria