Declension table of ?dīpakamālā

Deva

FeminineSingularDualPlural
Nominativedīpakamālā dīpakamāle dīpakamālāḥ
Vocativedīpakamāle dīpakamāle dīpakamālāḥ
Accusativedīpakamālām dīpakamāle dīpakamālāḥ
Instrumentaldīpakamālayā dīpakamālābhyām dīpakamālābhiḥ
Dativedīpakamālāyai dīpakamālābhyām dīpakamālābhyaḥ
Ablativedīpakamālāyāḥ dīpakamālābhyām dīpakamālābhyaḥ
Genitivedīpakamālāyāḥ dīpakamālayoḥ dīpakamālānām
Locativedīpakamālāyām dīpakamālayoḥ dīpakamālāsu

Adverb -dīpakamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria