Declension table of dīpaka

Deva

MasculineSingularDualPlural
Nominativedīpakaḥ dīpakau dīpakāḥ
Vocativedīpaka dīpakau dīpakāḥ
Accusativedīpakam dīpakau dīpakān
Instrumentaldīpakena dīpakābhyām dīpakaiḥ dīpakebhiḥ
Dativedīpakāya dīpakābhyām dīpakebhyaḥ
Ablativedīpakāt dīpakābhyām dīpakebhyaḥ
Genitivedīpakasya dīpakayoḥ dīpakānām
Locativedīpake dīpakayoḥ dīpakeṣu

Compound dīpaka -

Adverb -dīpakam -dīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria