Declension table of ?dīpadānaratna

Deva

NeuterSingularDualPlural
Nominativedīpadānaratnam dīpadānaratne dīpadānaratnāni
Vocativedīpadānaratna dīpadānaratne dīpadānaratnāni
Accusativedīpadānaratnam dīpadānaratne dīpadānaratnāni
Instrumentaldīpadānaratnena dīpadānaratnābhyām dīpadānaratnaiḥ
Dativedīpadānaratnāya dīpadānaratnābhyām dīpadānaratnebhyaḥ
Ablativedīpadānaratnāt dīpadānaratnābhyām dīpadānaratnebhyaḥ
Genitivedīpadānaratnasya dīpadānaratnayoḥ dīpadānaratnānām
Locativedīpadānaratne dīpadānaratnayoḥ dīpadānaratneṣu

Compound dīpadānaratna -

Adverb -dīpadānaratnam -dīpadānaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria