Declension table of ?dīpadānapaddhati

Deva

FeminineSingularDualPlural
Nominativedīpadānapaddhatiḥ dīpadānapaddhatī dīpadānapaddhatayaḥ
Vocativedīpadānapaddhate dīpadānapaddhatī dīpadānapaddhatayaḥ
Accusativedīpadānapaddhatim dīpadānapaddhatī dīpadānapaddhatīḥ
Instrumentaldīpadānapaddhatyā dīpadānapaddhatibhyām dīpadānapaddhatibhiḥ
Dativedīpadānapaddhatyai dīpadānapaddhataye dīpadānapaddhatibhyām dīpadānapaddhatibhyaḥ
Ablativedīpadānapaddhatyāḥ dīpadānapaddhateḥ dīpadānapaddhatibhyām dīpadānapaddhatibhyaḥ
Genitivedīpadānapaddhatyāḥ dīpadānapaddhateḥ dīpadānapaddhatyoḥ dīpadānapaddhatīnām
Locativedīpadānapaddhatyām dīpadānapaddhatau dīpadānapaddhatyoḥ dīpadānapaddhatiṣu

Compound dīpadānapaddhati -

Adverb -dīpadānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria