Declension table of ?dīpadā

Deva

FeminineSingularDualPlural
Nominativedīpadā dīpade dīpadāḥ
Vocativedīpade dīpade dīpadāḥ
Accusativedīpadām dīpade dīpadāḥ
Instrumentaldīpadayā dīpadābhyām dīpadābhiḥ
Dativedīpadāyai dīpadābhyām dīpadābhyaḥ
Ablativedīpadāyāḥ dīpadābhyām dīpadābhyaḥ
Genitivedīpadāyāḥ dīpadayoḥ dīpadānām
Locativedīpadāyām dīpadayoḥ dīpadāsu

Adverb -dīpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria