Declension table of ?dīpada

Deva

NeuterSingularDualPlural
Nominativedīpadam dīpade dīpadāni
Vocativedīpada dīpade dīpadāni
Accusativedīpadam dīpade dīpadāni
Instrumentaldīpadena dīpadābhyām dīpadaiḥ
Dativedīpadāya dīpadābhyām dīpadebhyaḥ
Ablativedīpadāt dīpadābhyām dīpadebhyaḥ
Genitivedīpadasya dīpadayoḥ dīpadānām
Locativedīpade dīpadayoḥ dīpadeṣu

Compound dīpada -

Adverb -dīpadam -dīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria