Declension table of ?dīpada

Deva

MasculineSingularDualPlural
Nominativedīpadaḥ dīpadau dīpadāḥ
Vocativedīpada dīpadau dīpadāḥ
Accusativedīpadam dīpadau dīpadān
Instrumentaldīpadena dīpadābhyām dīpadaiḥ dīpadebhiḥ
Dativedīpadāya dīpadābhyām dīpadebhyaḥ
Ablativedīpadāt dīpadābhyām dīpadebhyaḥ
Genitivedīpadasya dīpadayoḥ dīpadānām
Locativedīpade dīpadayoḥ dīpadeṣu

Compound dīpada -

Adverb -dīpadam -dīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria