Declension table of ?dīpabhājana

Deva

NeuterSingularDualPlural
Nominativedīpabhājanam dīpabhājane dīpabhājanāni
Vocativedīpabhājana dīpabhājane dīpabhājanāni
Accusativedīpabhājanam dīpabhājane dīpabhājanāni
Instrumentaldīpabhājanena dīpabhājanābhyām dīpabhājanaiḥ
Dativedīpabhājanāya dīpabhājanābhyām dīpabhājanebhyaḥ
Ablativedīpabhājanāt dīpabhājanābhyām dīpabhājanebhyaḥ
Genitivedīpabhājanasya dīpabhājanayoḥ dīpabhājanānām
Locativedīpabhājane dīpabhājanayoḥ dīpabhājaneṣu

Compound dīpabhājana -

Adverb -dīpabhājanam -dīpabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria