Declension table of dīpāvali

Deva

FeminineSingularDualPlural
Nominativedīpāvaliḥ dīpāvalī dīpāvalayaḥ
Vocativedīpāvale dīpāvalī dīpāvalayaḥ
Accusativedīpāvalim dīpāvalī dīpāvalīḥ
Instrumentaldīpāvalyā dīpāvalibhyām dīpāvalibhiḥ
Dativedīpāvalyai dīpāvalaye dīpāvalibhyām dīpāvalibhyaḥ
Ablativedīpāvalyāḥ dīpāvaleḥ dīpāvalibhyām dīpāvalibhyaḥ
Genitivedīpāvalyāḥ dīpāvaleḥ dīpāvalyoḥ dīpāvalīnām
Locativedīpāvalyām dīpāvalau dīpāvalyoḥ dīpāvaliṣu

Compound dīpāvali -

Adverb -dīpāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria