Declension table of ?dīpānvitā

Deva

FeminineSingularDualPlural
Nominativedīpānvitā dīpānvite dīpānvitāḥ
Vocativedīpānvite dīpānvite dīpānvitāḥ
Accusativedīpānvitām dīpānvite dīpānvitāḥ
Instrumentaldīpānvitayā dīpānvitābhyām dīpānvitābhiḥ
Dativedīpānvitāyai dīpānvitābhyām dīpānvitābhyaḥ
Ablativedīpānvitāyāḥ dīpānvitābhyām dīpānvitābhyaḥ
Genitivedīpānvitāyāḥ dīpānvitayoḥ dīpānvitānām
Locativedīpānvitāyām dīpānvitayoḥ dīpānvitāsu

Adverb -dīpānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria