Declension table of ?dīpālī

Deva

FeminineSingularDualPlural
Nominativedīpālī dīpālyau dīpālyaḥ
Vocativedīpāli dīpālyau dīpālyaḥ
Accusativedīpālīm dīpālyau dīpālīḥ
Instrumentaldīpālyā dīpālībhyām dīpālībhiḥ
Dativedīpālyai dīpālībhyām dīpālībhyaḥ
Ablativedīpālyāḥ dīpālībhyām dīpālībhyaḥ
Genitivedīpālyāḥ dīpālyoḥ dīpālīnām
Locativedīpālyām dīpālyoḥ dīpālīṣu

Compound dīpāli - dīpālī -

Adverb -dīpāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria