Declension table of ?dīpāṅkura

Deva

MasculineSingularDualPlural
Nominativedīpāṅkuraḥ dīpāṅkurau dīpāṅkurāḥ
Vocativedīpāṅkura dīpāṅkurau dīpāṅkurāḥ
Accusativedīpāṅkuram dīpāṅkurau dīpāṅkurān
Instrumentaldīpāṅkureṇa dīpāṅkurābhyām dīpāṅkuraiḥ dīpāṅkurebhiḥ
Dativedīpāṅkurāya dīpāṅkurābhyām dīpāṅkurebhyaḥ
Ablativedīpāṅkurāt dīpāṅkurābhyām dīpāṅkurebhyaḥ
Genitivedīpāṅkurasya dīpāṅkurayoḥ dīpāṅkurāṇām
Locativedīpāṅkure dīpāṅkurayoḥ dīpāṅkureṣu

Compound dīpāṅkura -

Adverb -dīpāṅkuram -dīpāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria