Declension table of ?dīpaṅkarajñāna

Deva

MasculineSingularDualPlural
Nominativedīpaṅkarajñānaḥ dīpaṅkarajñānau dīpaṅkarajñānāḥ
Vocativedīpaṅkarajñāna dīpaṅkarajñānau dīpaṅkarajñānāḥ
Accusativedīpaṅkarajñānam dīpaṅkarajñānau dīpaṅkarajñānān
Instrumentaldīpaṅkarajñānena dīpaṅkarajñānābhyām dīpaṅkarajñānaiḥ dīpaṅkarajñānebhiḥ
Dativedīpaṅkarajñānāya dīpaṅkarajñānābhyām dīpaṅkarajñānebhyaḥ
Ablativedīpaṅkarajñānāt dīpaṅkarajñānābhyām dīpaṅkarajñānebhyaḥ
Genitivedīpaṅkarajñānasya dīpaṅkarajñānayoḥ dīpaṅkarajñānānām
Locativedīpaṅkarajñāne dīpaṅkarajñānayoḥ dīpaṅkarajñāneṣu

Compound dīpaṅkarajñāna -

Adverb -dīpaṅkarajñānam -dīpaṅkarajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria