Declension table of ?dīpaṅkara

Deva

MasculineSingularDualPlural
Nominativedīpaṅkaraḥ dīpaṅkarau dīpaṅkarāḥ
Vocativedīpaṅkara dīpaṅkarau dīpaṅkarāḥ
Accusativedīpaṅkaram dīpaṅkarau dīpaṅkarān
Instrumentaldīpaṅkareṇa dīpaṅkarābhyām dīpaṅkaraiḥ dīpaṅkarebhiḥ
Dativedīpaṅkarāya dīpaṅkarābhyām dīpaṅkarebhyaḥ
Ablativedīpaṅkarāt dīpaṅkarābhyām dīpaṅkarebhyaḥ
Genitivedīpaṅkarasya dīpaṅkarayoḥ dīpaṅkarāṇām
Locativedīpaṅkare dīpaṅkarayoḥ dīpaṅkareṣu

Compound dīpaṅkara -

Adverb -dīpaṅkaram -dīpaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria