Declension table of ?dīnnāra

Deva

MasculineSingularDualPlural
Nominativedīnnāraḥ dīnnārau dīnnārāḥ
Vocativedīnnāra dīnnārau dīnnārāḥ
Accusativedīnnāram dīnnārau dīnnārān
Instrumentaldīnnāreṇa dīnnārābhyām dīnnāraiḥ dīnnārebhiḥ
Dativedīnnārāya dīnnārābhyām dīnnārebhyaḥ
Ablativedīnnārāt dīnnārābhyām dīnnārebhyaḥ
Genitivedīnnārasya dīnnārayoḥ dīnnārāṇām
Locativedīnnāre dīnnārayoḥ dīnnāreṣu

Compound dīnnāra -

Adverb -dīnnāram -dīnnārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria