Declension table of ?dīnamukha

Deva

MasculineSingularDualPlural
Nominativedīnamukhaḥ dīnamukhau dīnamukhāḥ
Vocativedīnamukha dīnamukhau dīnamukhāḥ
Accusativedīnamukham dīnamukhau dīnamukhān
Instrumentaldīnamukhena dīnamukhābhyām dīnamukhaiḥ dīnamukhebhiḥ
Dativedīnamukhāya dīnamukhābhyām dīnamukhebhyaḥ
Ablativedīnamukhāt dīnamukhābhyām dīnamukhebhyaḥ
Genitivedīnamukhasya dīnamukhayoḥ dīnamukhānām
Locativedīnamukhe dīnamukhayoḥ dīnamukheṣu

Compound dīnamukha -

Adverb -dīnamukham -dīnamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria