Declension table of ?dīnamānasa

Deva

MasculineSingularDualPlural
Nominativedīnamānasaḥ dīnamānasau dīnamānasāḥ
Vocativedīnamānasa dīnamānasau dīnamānasāḥ
Accusativedīnamānasam dīnamānasau dīnamānasān
Instrumentaldīnamānasena dīnamānasābhyām dīnamānasaiḥ dīnamānasebhiḥ
Dativedīnamānasāya dīnamānasābhyām dīnamānasebhyaḥ
Ablativedīnamānasāt dīnamānasābhyām dīnamānasebhyaḥ
Genitivedīnamānasasya dīnamānasayoḥ dīnamānasānām
Locativedīnamānase dīnamānasayoḥ dīnamānaseṣu

Compound dīnamānasa -

Adverb -dīnamānasam -dīnamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria